top of page

Pranayama Prayers

Upanishads.jpg

Aṣṭāviṃśāni

(Atharva Veda Ch19. Sukta 8, Mantra 2)

 

ॐ अस्टाविंशानि । शिवानि शग्मानि ।

सह योगं भजन्तु मे

योगं प्रपद्ये । क्षेमञ्च क्षेमं प्रपद्ये ।

योगञ्च नमोऽहोरात्राभ्यामस्तु ॥

 

oṃ aṣṭāviṃśāni, śivāni śagmāni,
saha yogaṃ, bhajantu me,
yogaṃ prapadye kṣemanca kṣemaṃ prapadye

yoganca namo’horātrābhyāmastu ॥

 

Om, I offer my salutations to the twenty eight planets

(the energies of all creation).

May they (who are the givers of auspiciousness and happiness) bestow blessings upon me, and may my efforts be in cooperation with them.

(By the favor of these planets), may I achieve YOGA (union of the individual self with the universal Self), And may this union be protected.

May I remain established in that Union. Therefore I bow to you day and night.

Yoga.jpg

Prāṇaśca me

(Shukla Yajur Veda, Chapter 18, Mantra 2)

ॐ प्राणश्च मे अपानश्च मे

व्यानश्च मे असुश्च मे

चित्तं च म आधीतं च मे ।

वाक् च मे मनश्च मे

चक्षुश्च मे श्रोत्रं च मे

दक्षश्च मे बलं च मे 

यज्ञेन कल्पन्ताम् ॥

Om prāṇaśca me apāṇaśca me

vyāṇaśca me asuśca me

cittaṃ ca ma ādhītam ca me

vāk ca me manaśca me

cakṣuśca me śrotraṃ ca me

dakṣaśca me balaṃ ca me

yajñena kalpantām ||

 

Om, May my prāṇa, apāna, vyāna and other life forces,

my mind and intellect, my knowledge, my voice, eyes and ears,

my wisdom, and my strength -

may all these be perfected through the sacrifice of dharma.

GuruPuja.webp

Guru Prayer

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं कर्वावहै ।

तेजस्विना वधीतमस्तु मा विद्विषावहै । 

ॐ शान्तिः शान्तिः शान्तिः ॥

 

oṃ saha nāvavatu saha nau bhunaktu saha vīryaṃ karvāvahai ।

tejasvinā vadhītamastu mā vidviṣāvahai ।

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

 

Om, May god protect us and nourish us.  May we work together with great energy,
May our study be vigorous and fruitful. May there be no animosity between us.

Om, peace, peace, peace.

Ma Ganga.jpeg

Shanti Path (After Pranayama)

 

ॐ ध्यौः शान्तिः अन्तरिक्षं शान्तिः 

पृथिवि शान्तिः आपः शान्तिः ऒषधयः शान्तिः ।

वनस्पतयः शान्तिः विश्वेदेवाः शान्तिः ब्रह्म शान्तिः सर्वं शान्तिः 

शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥ 

ॐ शान्तिः शान्तिः शान्तिः ॥ 

 

oṃ dhyauḥ śāntiḥ antarikṣaṃ śāntiḥ 

pṛthivi śāntiḥ āpaḥ śāntiḥ oṣadhayaḥ śāntiḥ 

vanaṣpatayaḥ śāntiḥ viśvedevāḥ śāntiḥ brahma śāntiḥ

sarvaṃ śāntiḥ śāntireva śāntiḥ sā mā śāntiredhi 

oṃ śāntiḥ śāntiḥ śāntiḥ ॥ 

 

May peace radiate in the whole sky and in the vast ethereal space everywhere. 

May peace reign all over this earth, in water and in all herbs, in trees and creepers. 

May peace flow over the whole universe. May peace be in the supreme being Brahman. 

And may all be in peace and peace alone. 

May that peace, real peace be mine.

Om, peace peace peace.

bottom of page